दोष्टव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दोष्टव्यः
दोष्टव्यौ
दोष्टव्याः
सम्बोधन
दोष्टव्य
दोष्टव्यौ
दोष्टव्याः
द्वितीया
दोष्टव्यम्
दोष्टव्यौ
दोष्टव्यान्
तृतीया
दोष्टव्येन
दोष्टव्याभ्याम्
दोष्टव्यैः
चतुर्थी
दोष्टव्याय
दोष्टव्याभ्याम्
दोष्टव्येभ्यः
पञ्चमी
दोष्टव्यात् / दोष्टव्याद्
दोष्टव्याभ्याम्
दोष्टव्येभ्यः
षष्ठी
दोष्टव्यस्य
दोष्टव्ययोः
दोष्टव्यानाम्
सप्तमी
दोष्टव्ये
दोष्टव्ययोः
दोष्टव्येषु
 
एक
द्वि
बहु
प्रथमा
दोष्टव्यः
दोष्टव्यौ
दोष्टव्याः
सम्बोधन
दोष्टव्य
दोष्टव्यौ
दोष्टव्याः
द्वितीया
दोष्टव्यम्
दोष्टव्यौ
दोष्टव्यान्
तृतीया
दोष्टव्येन
दोष्टव्याभ्याम्
दोष्टव्यैः
चतुर्थी
दोष्टव्याय
दोष्टव्याभ्याम्
दोष्टव्येभ्यः
पञ्चमी
दोष्टव्यात् / दोष्टव्याद्
दोष्टव्याभ्याम्
दोष्टव्येभ्यः
षष्ठी
दोष्टव्यस्य
दोष्टव्ययोः
दोष्टव्यानाम्
सप्तमी
दोष्टव्ये
दोष्टव्ययोः
दोष्टव्येषु


अन्याः