दोषणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दोषणीयः
दोषणीयौ
दोषणीयाः
सम्बोधन
दोषणीय
दोषणीयौ
दोषणीयाः
द्वितीया
दोषणीयम्
दोषणीयौ
दोषणीयान्
तृतीया
दोषणीयेन
दोषणीयाभ्याम्
दोषणीयैः
चतुर्थी
दोषणीयाय
दोषणीयाभ्याम्
दोषणीयेभ्यः
पञ्चमी
दोषणीयात् / दोषणीयाद्
दोषणीयाभ्याम्
दोषणीयेभ्यः
षष्ठी
दोषणीयस्य
दोषणीययोः
दोषणीयानाम्
सप्तमी
दोषणीये
दोषणीययोः
दोषणीयेषु
 
एक
द्वि
बहु
प्रथमा
दोषणीयः
दोषणीयौ
दोषणीयाः
सम्बोधन
दोषणीय
दोषणीयौ
दोषणीयाः
द्वितीया
दोषणीयम्
दोषणीयौ
दोषणीयान्
तृतीया
दोषणीयेन
दोषणीयाभ्याम्
दोषणीयैः
चतुर्थी
दोषणीयाय
दोषणीयाभ्याम्
दोषणीयेभ्यः
पञ्चमी
दोषणीयात् / दोषणीयाद्
दोषणीयाभ्याम्
दोषणीयेभ्यः
षष्ठी
दोषणीयस्य
दोषणीययोः
दोषणीयानाम्
सप्तमी
दोषणीये
दोषणीययोः
दोषणीयेषु


अन्याः