दोषक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दोषकः
दोषकौ
दोषकाः
सम्बोधन
दोषक
दोषकौ
दोषकाः
द्वितीया
दोषकम्
दोषकौ
दोषकान्
तृतीया
दोषकेण
दोषकाभ्याम्
दोषकैः
चतुर्थी
दोषकाय
दोषकाभ्याम्
दोषकेभ्यः
पञ्चमी
दोषकात् / दोषकाद्
दोषकाभ्याम्
दोषकेभ्यः
षष्ठी
दोषकस्य
दोषकयोः
दोषकाणाम्
सप्तमी
दोषके
दोषकयोः
दोषकेषु
 
एक
द्वि
बहु
प्रथमा
दोषकः
दोषकौ
दोषकाः
सम्बोधन
दोषक
दोषकौ
दोषकाः
द्वितीया
दोषकम्
दोषकौ
दोषकान्
तृतीया
दोषकेण
दोषकाभ्याम्
दोषकैः
चतुर्थी
दोषकाय
दोषकाभ्याम्
दोषकेभ्यः
पञ्चमी
दोषकात् / दोषकाद्
दोषकाभ्याम्
दोषकेभ्यः
षष्ठी
दोषकस्य
दोषकयोः
दोषकाणाम्
सप्तमी
दोषके
दोषकयोः
दोषकेषु


अन्याः