दोलनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दोलनीयः
दोलनीयौ
दोलनीयाः
सम्बोधन
दोलनीय
दोलनीयौ
दोलनीयाः
द्वितीया
दोलनीयम्
दोलनीयौ
दोलनीयान्
तृतीया
दोलनीयेन
दोलनीयाभ्याम्
दोलनीयैः
चतुर्थी
दोलनीयाय
दोलनीयाभ्याम्
दोलनीयेभ्यः
पञ्चमी
दोलनीयात् / दोलनीयाद्
दोलनीयाभ्याम्
दोलनीयेभ्यः
षष्ठी
दोलनीयस्य
दोलनीययोः
दोलनीयानाम्
सप्तमी
दोलनीये
दोलनीययोः
दोलनीयेषु
 
एक
द्वि
बहु
प्रथमा
दोलनीयः
दोलनीयौ
दोलनीयाः
सम्बोधन
दोलनीय
दोलनीयौ
दोलनीयाः
द्वितीया
दोलनीयम्
दोलनीयौ
दोलनीयान्
तृतीया
दोलनीयेन
दोलनीयाभ्याम्
दोलनीयैः
चतुर्थी
दोलनीयाय
दोलनीयाभ्याम्
दोलनीयेभ्यः
पञ्चमी
दोलनीयात् / दोलनीयाद्
दोलनीयाभ्याम्
दोलनीयेभ्यः
षष्ठी
दोलनीयस्य
दोलनीययोः
दोलनीयानाम्
सप्तमी
दोलनीये
दोलनीययोः
दोलनीयेषु


अन्याः