दोतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दोतव्यः
दोतव्यौ
दोतव्याः
सम्बोधन
दोतव्य
दोतव्यौ
दोतव्याः
द्वितीया
दोतव्यम्
दोतव्यौ
दोतव्यान्
तृतीया
दोतव्येन
दोतव्याभ्याम्
दोतव्यैः
चतुर्थी
दोतव्याय
दोतव्याभ्याम्
दोतव्येभ्यः
पञ्चमी
दोतव्यात् / दोतव्याद्
दोतव्याभ्याम्
दोतव्येभ्यः
षष्ठी
दोतव्यस्य
दोतव्ययोः
दोतव्यानाम्
सप्तमी
दोतव्ये
दोतव्ययोः
दोतव्येषु
 
एक
द्वि
बहु
प्रथमा
दोतव्यः
दोतव्यौ
दोतव्याः
सम्बोधन
दोतव्य
दोतव्यौ
दोतव्याः
द्वितीया
दोतव्यम्
दोतव्यौ
दोतव्यान्
तृतीया
दोतव्येन
दोतव्याभ्याम्
दोतव्यैः
चतुर्थी
दोतव्याय
दोतव्याभ्याम्
दोतव्येभ्यः
पञ्चमी
दोतव्यात् / दोतव्याद्
दोतव्याभ्याम्
दोतव्येभ्यः
षष्ठी
दोतव्यस्य
दोतव्ययोः
दोतव्यानाम्
सप्तमी
दोतव्ये
दोतव्ययोः
दोतव्येषु


अन्याः