दोग्धव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दोग्धव्यः
दोग्धव्यौ
दोग्धव्याः
सम्बोधन
दोग्धव्य
दोग्धव्यौ
दोग्धव्याः
द्वितीया
दोग्धव्यम्
दोग्धव्यौ
दोग्धव्यान्
तृतीया
दोग्धव्येन
दोग्धव्याभ्याम्
दोग्धव्यैः
चतुर्थी
दोग्धव्याय
दोग्धव्याभ्याम्
दोग्धव्येभ्यः
पञ्चमी
दोग्धव्यात् / दोग्धव्याद्
दोग्धव्याभ्याम्
दोग्धव्येभ्यः
षष्ठी
दोग्धव्यस्य
दोग्धव्ययोः
दोग्धव्यानाम्
सप्तमी
दोग्धव्ये
दोग्धव्ययोः
दोग्धव्येषु
 
एक
द्वि
बहु
प्रथमा
दोग्धव्यः
दोग्धव्यौ
दोग्धव्याः
सम्बोधन
दोग्धव्य
दोग्धव्यौ
दोग्धव्याः
द्वितीया
दोग्धव्यम्
दोग्धव्यौ
दोग्धव्यान्
तृतीया
दोग्धव्येन
दोग्धव्याभ्याम्
दोग्धव्यैः
चतुर्थी
दोग्धव्याय
दोग्धव्याभ्याम्
दोग्धव्येभ्यः
पञ्चमी
दोग्धव्यात् / दोग्धव्याद्
दोग्धव्याभ्याम्
दोग्धव्येभ्यः
षष्ठी
दोग्धव्यस्य
दोग्धव्ययोः
दोग्धव्यानाम्
सप्तमी
दोग्धव्ये
दोग्धव्ययोः
दोग्धव्येषु


अन्याः