दैष्टिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दैष्टिकः
दैष्टिकौ
दैष्टिकाः
सम्बोधन
दैष्टिक
दैष्टिकौ
दैष्टिकाः
द्वितीया
दैष्टिकम्
दैष्टिकौ
दैष्टिकान्
तृतीया
दैष्टिकेन
दैष्टिकाभ्याम्
दैष्टिकैः
चतुर्थी
दैष्टिकाय
दैष्टिकाभ्याम्
दैष्टिकेभ्यः
पञ्चमी
दैष्टिकात् / दैष्टिकाद्
दैष्टिकाभ्याम्
दैष्टिकेभ्यः
षष्ठी
दैष्टिकस्य
दैष्टिकयोः
दैष्टिकानाम्
सप्तमी
दैष्टिके
दैष्टिकयोः
दैष्टिकेषु
 
एक
द्वि
बहु
प्रथमा
दैष्टिकः
दैष्टिकौ
दैष्टिकाः
सम्बोधन
दैष्टिक
दैष्टिकौ
दैष्टिकाः
द्वितीया
दैष्टिकम्
दैष्टिकौ
दैष्टिकान्
तृतीया
दैष्टिकेन
दैष्टिकाभ्याम्
दैष्टिकैः
चतुर्थी
दैष्टिकाय
दैष्टिकाभ्याम्
दैष्टिकेभ्यः
पञ्चमी
दैष्टिकात् / दैष्टिकाद्
दैष्टिकाभ्याम्
दैष्टिकेभ्यः
षष्ठी
दैष्टिकस्य
दैष्टिकयोः
दैष्टिकानाम्
सप्तमी
दैष्टिके
दैष्टिकयोः
दैष्टिकेषु


अन्याः