दैशेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दैशेयः
दैशेयौ
दैशेयाः
सम्बोधन
दैशेय
दैशेयौ
दैशेयाः
द्वितीया
दैशेयम्
दैशेयौ
दैशेयान्
तृतीया
दैशेयेन
दैशेयाभ्याम्
दैशेयैः
चतुर्थी
दैशेयाय
दैशेयाभ्याम्
दैशेयेभ्यः
पञ्चमी
दैशेयात् / दैशेयाद्
दैशेयाभ्याम्
दैशेयेभ्यः
षष्ठी
दैशेयस्य
दैशेययोः
दैशेयानाम्
सप्तमी
दैशेये
दैशेययोः
दैशेयेषु
 
एक
द्वि
बहु
प्रथमा
दैशेयः
दैशेयौ
दैशेयाः
सम्बोधन
दैशेय
दैशेयौ
दैशेयाः
द्वितीया
दैशेयम्
दैशेयौ
दैशेयान्
तृतीया
दैशेयेन
दैशेयाभ्याम्
दैशेयैः
चतुर्थी
दैशेयाय
दैशेयाभ्याम्
दैशेयेभ्यः
पञ्चमी
दैशेयात् / दैशेयाद्
दैशेयाभ्याम्
दैशेयेभ्यः
षष्ठी
दैशेयस्य
दैशेययोः
दैशेयानाम्
सप्तमी
दैशेये
दैशेययोः
दैशेयेषु