दैव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दैव्यः
दैव्यौ
दैव्याः
सम्बोधन
दैव्य
दैव्यौ
दैव्याः
द्वितीया
दैव्यम्
दैव्यौ
दैव्यान्
तृतीया
दैव्येन
दैव्याभ्याम्
दैव्यैः
चतुर्थी
दैव्याय
दैव्याभ्याम्
दैव्येभ्यः
पञ्चमी
दैव्यात् / दैव्याद्
दैव्याभ्याम्
दैव्येभ्यः
षष्ठी
दैव्यस्य
दैव्ययोः
दैव्यानाम्
सप्तमी
दैव्ये
दैव्ययोः
दैव्येषु
 
एक
द्वि
बहु
प्रथमा
दैव्यः
दैव्यौ
दैव्याः
सम्बोधन
दैव्य
दैव्यौ
दैव्याः
द्वितीया
दैव्यम्
दैव्यौ
दैव्यान्
तृतीया
दैव्येन
दैव्याभ्याम्
दैव्यैः
चतुर्थी
दैव्याय
दैव्याभ्याम्
दैव्येभ्यः
पञ्चमी
दैव्यात् / दैव्याद्
दैव्याभ्याम्
दैव्येभ्यः
षष्ठी
दैव्यस्य
दैव्ययोः
दैव्यानाम्
सप्तमी
दैव्ये
दैव्ययोः
दैव्येषु


अन्याः