दैवासुर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दैवासुरः
दैवासुरौ
दैवासुराः
सम्बोधन
दैवासुर
दैवासुरौ
दैवासुराः
द्वितीया
दैवासुरम्
दैवासुरौ
दैवासुरान्
तृतीया
दैवासुरेण
दैवासुराभ्याम्
दैवासुरैः
चतुर्थी
दैवासुराय
दैवासुराभ्याम्
दैवासुरेभ्यः
पञ्चमी
दैवासुरात् / दैवासुराद्
दैवासुराभ्याम्
दैवासुरेभ्यः
षष्ठी
दैवासुरस्य
दैवासुरयोः
दैवासुराणाम्
सप्तमी
दैवासुरे
दैवासुरयोः
दैवासुरेषु
 
एक
द्वि
बहु
प्रथमा
दैवासुरः
दैवासुरौ
दैवासुराः
सम्बोधन
दैवासुर
दैवासुरौ
दैवासुराः
द्वितीया
दैवासुरम्
दैवासुरौ
दैवासुरान्
तृतीया
दैवासुरेण
दैवासुराभ्याम्
दैवासुरैः
चतुर्थी
दैवासुराय
दैवासुराभ्याम्
दैवासुरेभ्यः
पञ्चमी
दैवासुरात् / दैवासुराद्
दैवासुराभ्याम्
दैवासुरेभ्यः
षष्ठी
दैवासुरस्य
दैवासुरयोः
दैवासुराणाम्
सप्तमी
दैवासुरे
दैवासुरयोः
दैवासुरेषु


अन्याः