दैवहव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दैवहव्यः
दैवहव्यौ
दैवहव्याः
सम्बोधन
दैवहव्य
दैवहव्यौ
दैवहव्याः
द्वितीया
दैवहव्यम्
दैवहव्यौ
दैवहव्यान्
तृतीया
दैवहव्येन
दैवहव्याभ्याम्
दैवहव्यैः
चतुर्थी
दैवहव्याय
दैवहव्याभ्याम्
दैवहव्येभ्यः
पञ्चमी
दैवहव्यात् / दैवहव्याद्
दैवहव्याभ्याम्
दैवहव्येभ्यः
षष्ठी
दैवहव्यस्य
दैवहव्ययोः
दैवहव्यानाम्
सप्तमी
दैवहव्ये
दैवहव्ययोः
दैवहव्येषु
 
एक
द्वि
बहु
प्रथमा
दैवहव्यः
दैवहव्यौ
दैवहव्याः
सम्बोधन
दैवहव्य
दैवहव्यौ
दैवहव्याः
द्वितीया
दैवहव्यम्
दैवहव्यौ
दैवहव्यान्
तृतीया
दैवहव्येन
दैवहव्याभ्याम्
दैवहव्यैः
चतुर्थी
दैवहव्याय
दैवहव्याभ्याम्
दैवहव्येभ्यः
पञ्चमी
दैवहव्यात् / दैवहव्याद्
दैवहव्याभ्याम्
दैवहव्येभ्यः
षष्ठी
दैवहव्यस्य
दैवहव्ययोः
दैवहव्यानाम्
सप्तमी
दैवहव्ये
दैवहव्ययोः
दैवहव्येषु