दैवदारव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दैवदारवः
दैवदारवौ
दैवदारवाः
सम्बोधन
दैवदारव
दैवदारवौ
दैवदारवाः
द्वितीया
दैवदारवम्
दैवदारवौ
दैवदारवान्
तृतीया
दैवदारवेण
दैवदारवाभ्याम्
दैवदारवैः
चतुर्थी
दैवदारवाय
दैवदारवाभ्याम्
दैवदारवेभ्यः
पञ्चमी
दैवदारवात् / दैवदारवाद्
दैवदारवाभ्याम्
दैवदारवेभ्यः
षष्ठी
दैवदारवस्य
दैवदारवयोः
दैवदारवाणाम्
सप्तमी
दैवदारवे
दैवदारवयोः
दैवदारवेषु
 
एक
द्वि
बहु
प्रथमा
दैवदारवः
दैवदारवौ
दैवदारवाः
सम्बोधन
दैवदारव
दैवदारवौ
दैवदारवाः
द्वितीया
दैवदारवम्
दैवदारवौ
दैवदारवान्
तृतीया
दैवदारवेण
दैवदारवाभ्याम्
दैवदारवैः
चतुर्थी
दैवदारवाय
दैवदारवाभ्याम्
दैवदारवेभ्यः
पञ्चमी
दैवदारवात् / दैवदारवाद्
दैवदारवाभ्याम्
दैवदारवेभ्यः
षष्ठी
दैवदारवस्य
दैवदारवयोः
दैवदारवाणाम्
सप्तमी
दैवदारवे
दैवदारवयोः
दैवदारवेषु


अन्याः