दैवतरेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दैवतरेयः
दैवतरेयौ
दैवतरेयाः
सम्बोधन
दैवतरेय
दैवतरेयौ
दैवतरेयाः
द्वितीया
दैवतरेयम्
दैवतरेयौ
दैवतरेयान्
तृतीया
दैवतरेयेण
दैवतरेयाभ्याम्
दैवतरेयैः
चतुर्थी
दैवतरेयाय
दैवतरेयाभ्याम्
दैवतरेयेभ्यः
पञ्चमी
दैवतरेयात् / दैवतरेयाद्
दैवतरेयाभ्याम्
दैवतरेयेभ्यः
षष्ठी
दैवतरेयस्य
दैवतरेययोः
दैवतरेयाणाम्
सप्तमी
दैवतरेये
दैवतरेययोः
दैवतरेयेषु
 
एक
द्वि
बहु
प्रथमा
दैवतरेयः
दैवतरेयौ
दैवतरेयाः
सम्बोधन
दैवतरेय
दैवतरेयौ
दैवतरेयाः
द्वितीया
दैवतरेयम्
दैवतरेयौ
दैवतरेयान्
तृतीया
दैवतरेयेण
दैवतरेयाभ्याम्
दैवतरेयैः
चतुर्थी
दैवतरेयाय
दैवतरेयाभ्याम्
दैवतरेयेभ्यः
पञ्चमी
दैवतरेयात् / दैवतरेयाद्
दैवतरेयाभ्याम्
दैवतरेयेभ्यः
षष्ठी
दैवतरेयस्य
दैवतरेययोः
दैवतरेयाणाम्
सप्तमी
दैवतरेये
दैवतरेययोः
दैवतरेयेषु