दैव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दैवः
दैवौ
दैवाः
सम्बोधन
दैव
दैवौ
दैवाः
द्वितीया
दैवम्
दैवौ
दैवान्
तृतीया
दैवेन
दैवाभ्याम्
दैवैः
चतुर्थी
दैवाय
दैवाभ्याम्
दैवेभ्यः
पञ्चमी
दैवात् / दैवाद्
दैवाभ्याम्
दैवेभ्यः
षष्ठी
दैवस्य
दैवयोः
दैवानाम्
सप्तमी
दैवे
दैवयोः
दैवेषु
 
एक
द्वि
बहु
प्रथमा
दैवः
दैवौ
दैवाः
सम्बोधन
दैव
दैवौ
दैवाः
द्वितीया
दैवम्
दैवौ
दैवान्
तृतीया
दैवेन
दैवाभ्याम्
दैवैः
चतुर्थी
दैवाय
दैवाभ्याम्
दैवेभ्यः
पञ्चमी
दैवात् / दैवाद्
दैवाभ्याम्
दैवेभ्यः
षष्ठी
दैवस्य
दैवयोः
दैवानाम्
सप्तमी
दैवे
दैवयोः
दैवेषु


अन्याः