दैर्घवरत्र शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दैर्घवरत्रः
दैर्घवरत्रौ
दैर्घवरत्राः
सम्बोधन
दैर्घवरत्र
दैर्घवरत्रौ
दैर्घवरत्राः
द्वितीया
दैर्घवरत्रम्
दैर्घवरत्रौ
दैर्घवरत्रान्
तृतीया
दैर्घवरत्रेण
दैर्घवरत्राभ्याम्
दैर्घवरत्रैः
चतुर्थी
दैर्घवरत्राय
दैर्घवरत्राभ्याम्
दैर्घवरत्रेभ्यः
पञ्चमी
दैर्घवरत्रात् / दैर्घवरत्राद्
दैर्घवरत्राभ्याम्
दैर्घवरत्रेभ्यः
षष्ठी
दैर्घवरत्रस्य
दैर्घवरत्रयोः
दैर्घवरत्राणाम्
सप्तमी
दैर्घवरत्रे
दैर्घवरत्रयोः
दैर्घवरत्रेषु
 
एक
द्वि
बहु
प्रथमा
दैर्घवरत्रः
दैर्घवरत्रौ
दैर्घवरत्राः
सम्बोधन
दैर्घवरत्र
दैर्घवरत्रौ
दैर्घवरत्राः
द्वितीया
दैर्घवरत्रम्
दैर्घवरत्रौ
दैर्घवरत्रान्
तृतीया
दैर्घवरत्रेण
दैर्घवरत्राभ्याम्
दैर्घवरत्रैः
चतुर्थी
दैर्घवरत्राय
दैर्घवरत्राभ्याम्
दैर्घवरत्रेभ्यः
पञ्चमी
दैर्घवरत्रात् / दैर्घवरत्राद्
दैर्घवरत्राभ्याम्
दैर्घवरत्रेभ्यः
षष्ठी
दैर्घवरत्रस्य
दैर्घवरत्रयोः
दैर्घवरत्राणाम्
सप्तमी
दैर्घवरत्रे
दैर्घवरत्रयोः
दैर्घवरत्रेषु