देष्टव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
देष्टव्यः
देष्टव्यौ
देष्टव्याः
सम्बोधन
देष्टव्य
देष्टव्यौ
देष्टव्याः
द्वितीया
देष्टव्यम्
देष्टव्यौ
देष्टव्यान्
तृतीया
देष्टव्येन
देष्टव्याभ्याम्
देष्टव्यैः
चतुर्थी
देष्टव्याय
देष्टव्याभ्याम्
देष्टव्येभ्यः
पञ्चमी
देष्टव्यात् / देष्टव्याद्
देष्टव्याभ्याम्
देष्टव्येभ्यः
षष्ठी
देष्टव्यस्य
देष्टव्ययोः
देष्टव्यानाम्
सप्तमी
देष्टव्ये
देष्टव्ययोः
देष्टव्येषु
 
एक
द्वि
बहु
प्रथमा
देष्टव्यः
देष्टव्यौ
देष्टव्याः
सम्बोधन
देष्टव्य
देष्टव्यौ
देष्टव्याः
द्वितीया
देष्टव्यम्
देष्टव्यौ
देष्टव्यान्
तृतीया
देष्टव्येन
देष्टव्याभ्याम्
देष्टव्यैः
चतुर्थी
देष्टव्याय
देष्टव्याभ्याम्
देष्टव्येभ्यः
पञ्चमी
देष्टव्यात् / देष्टव्याद्
देष्टव्याभ्याम्
देष्टव्येभ्यः
षष्ठी
देष्टव्यस्य
देष्टव्ययोः
देष्टव्यानाम्
सप्तमी
देष्टव्ये
देष्टव्ययोः
देष्टव्येषु


अन्याः