देवितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
देवितव्यः
देवितव्यौ
देवितव्याः
सम्बोधन
देवितव्य
देवितव्यौ
देवितव्याः
द्वितीया
देवितव्यम्
देवितव्यौ
देवितव्यान्
तृतीया
देवितव्येन
देवितव्याभ्याम्
देवितव्यैः
चतुर्थी
देवितव्याय
देवितव्याभ्याम्
देवितव्येभ्यः
पञ्चमी
देवितव्यात् / देवितव्याद्
देवितव्याभ्याम्
देवितव्येभ्यः
षष्ठी
देवितव्यस्य
देवितव्ययोः
देवितव्यानाम्
सप्तमी
देवितव्ये
देवितव्ययोः
देवितव्येषु
 
एक
द्वि
बहु
प्रथमा
देवितव्यः
देवितव्यौ
देवितव्याः
सम्बोधन
देवितव्य
देवितव्यौ
देवितव्याः
द्वितीया
देवितव्यम्
देवितव्यौ
देवितव्यान्
तृतीया
देवितव्येन
देवितव्याभ्याम्
देवितव्यैः
चतुर्थी
देवितव्याय
देवितव्याभ्याम्
देवितव्येभ्यः
पञ्चमी
देवितव्यात् / देवितव्याद्
देवितव्याभ्याम्
देवितव्येभ्यः
षष्ठी
देवितव्यस्य
देवितव्ययोः
देवितव्यानाम्
सप्तमी
देवितव्ये
देवितव्ययोः
देवितव्येषु


अन्याः