देवराज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
देवराजः
देवराजौ
देवराजाः
सम्बोधन
देवराज
देवराजौ
देवराजाः
द्वितीया
देवराजम्
देवराजौ
देवराजान्
तृतीया
देवराजेन
देवराजाभ्याम्
देवराजैः
चतुर्थी
देवराजाय
देवराजाभ्याम्
देवराजेभ्यः
पञ्चमी
देवराजात् / देवराजाद्
देवराजाभ्याम्
देवराजेभ्यः
षष्ठी
देवराजस्य
देवराजयोः
देवराजानाम्
सप्तमी
देवराजे
देवराजयोः
देवराजेषु
 
एक
द्वि
बहु
प्रथमा
देवराजः
देवराजौ
देवराजाः
सम्बोधन
देवराज
देवराजौ
देवराजाः
द्वितीया
देवराजम्
देवराजौ
देवराजान्
तृतीया
देवराजेन
देवराजाभ्याम्
देवराजैः
चतुर्थी
देवराजाय
देवराजाभ्याम्
देवराजेभ्यः
पञ्चमी
देवराजात् / देवराजाद्
देवराजाभ्याम्
देवराजेभ्यः
षष्ठी
देवराजस्य
देवराजयोः
देवराजानाम्
सप्तमी
देवराजे
देवराजयोः
देवराजेषु