देवयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
देवयितव्यः
देवयितव्यौ
देवयितव्याः
सम्बोधन
देवयितव्य
देवयितव्यौ
देवयितव्याः
द्वितीया
देवयितव्यम्
देवयितव्यौ
देवयितव्यान्
तृतीया
देवयितव्येन
देवयितव्याभ्याम्
देवयितव्यैः
चतुर्थी
देवयितव्याय
देवयितव्याभ्याम्
देवयितव्येभ्यः
पञ्चमी
देवयितव्यात् / देवयितव्याद्
देवयितव्याभ्याम्
देवयितव्येभ्यः
षष्ठी
देवयितव्यस्य
देवयितव्ययोः
देवयितव्यानाम्
सप्तमी
देवयितव्ये
देवयितव्ययोः
देवयितव्येषु
 
एक
द्वि
बहु
प्रथमा
देवयितव्यः
देवयितव्यौ
देवयितव्याः
सम्बोधन
देवयितव्य
देवयितव्यौ
देवयितव्याः
द्वितीया
देवयितव्यम्
देवयितव्यौ
देवयितव्यान्
तृतीया
देवयितव्येन
देवयितव्याभ्याम्
देवयितव्यैः
चतुर्थी
देवयितव्याय
देवयितव्याभ्याम्
देवयितव्येभ्यः
पञ्चमी
देवयितव्यात् / देवयितव्याद्
देवयितव्याभ्याम्
देवयितव्येभ्यः
षष्ठी
देवयितव्यस्य
देवयितव्ययोः
देवयितव्यानाम्
सप्तमी
देवयितव्ये
देवयितव्ययोः
देवयितव्येषु


अन्याः