देवपुत्र शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
देवपुत्रः
देवपुत्रौ
देवपुत्राः
सम्बोधन
देवपुत्र
देवपुत्रौ
देवपुत्राः
द्वितीया
देवपुत्रम्
देवपुत्रौ
देवपुत्रान्
तृतीया
देवपुत्रेण
देवपुत्राभ्याम्
देवपुत्रैः
चतुर्थी
देवपुत्राय
देवपुत्राभ्याम्
देवपुत्रेभ्यः
पञ्चमी
देवपुत्रात् / देवपुत्राद्
देवपुत्राभ्याम्
देवपुत्रेभ्यः
षष्ठी
देवपुत्रस्य
देवपुत्रयोः
देवपुत्राणाम्
सप्तमी
देवपुत्रे
देवपुत्रयोः
देवपुत्रेषु
 
एक
द्वि
बहु
प्रथमा
देवपुत्रः
देवपुत्रौ
देवपुत्राः
सम्बोधन
देवपुत्र
देवपुत्रौ
देवपुत्राः
द्वितीया
देवपुत्रम्
देवपुत्रौ
देवपुत्रान्
तृतीया
देवपुत्रेण
देवपुत्राभ्याम्
देवपुत्रैः
चतुर्थी
देवपुत्राय
देवपुत्राभ्याम्
देवपुत्रेभ्यः
पञ्चमी
देवपुत्रात् / देवपुत्राद्
देवपुत्राभ्याम्
देवपुत्रेभ्यः
षष्ठी
देवपुत्रस्य
देवपुत्रयोः
देवपुत्राणाम्
सप्तमी
देवपुत्रे
देवपुत्रयोः
देवपुत्रेषु