देग्धव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
देग्धव्यः
देग्धव्यौ
देग्धव्याः
सम्बोधन
देग्धव्य
देग्धव्यौ
देग्धव्याः
द्वितीया
देग्धव्यम्
देग्धव्यौ
देग्धव्यान्
तृतीया
देग्धव्येन
देग्धव्याभ्याम्
देग्धव्यैः
चतुर्थी
देग्धव्याय
देग्धव्याभ्याम्
देग्धव्येभ्यः
पञ्चमी
देग्धव्यात् / देग्धव्याद्
देग्धव्याभ्याम्
देग्धव्येभ्यः
षष्ठी
देग्धव्यस्य
देग्धव्ययोः
देग्धव्यानाम्
सप्तमी
देग्धव्ये
देग्धव्ययोः
देग्धव्येषु
 
एक
द्वि
बहु
प्रथमा
देग्धव्यः
देग्धव्यौ
देग्धव्याः
सम्बोधन
देग्धव्य
देग्धव्यौ
देग्धव्याः
द्वितीया
देग्धव्यम्
देग्धव्यौ
देग्धव्यान्
तृतीया
देग्धव्येन
देग्धव्याभ्याम्
देग्धव्यैः
चतुर्थी
देग्धव्याय
देग्धव्याभ्याम्
देग्धव्येभ्यः
पञ्चमी
देग्धव्यात् / देग्धव्याद्
देग्धव्याभ्याम्
देग्धव्येभ्यः
षष्ठी
देग्धव्यस्य
देग्धव्ययोः
देग्धव्यानाम्
सप्तमी
देग्धव्ये
देग्धव्ययोः
देग्धव्येषु


अन्याः