दृहित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दृहितः
दृहितौ
दृहिताः
सम्बोधन
दृहित
दृहितौ
दृहिताः
द्वितीया
दृहितम्
दृहितौ
दृहितान्
तृतीया
दृहितेन
दृहिताभ्याम्
दृहितैः
चतुर्थी
दृहिताय
दृहिताभ्याम्
दृहितेभ्यः
पञ्चमी
दृहितात् / दृहिताद्
दृहिताभ्याम्
दृहितेभ्यः
षष्ठी
दृहितस्य
दृहितयोः
दृहितानाम्
सप्तमी
दृहिते
दृहितयोः
दृहितेषु
 
एक
द्वि
बहु
प्रथमा
दृहितः
दृहितौ
दृहिताः
सम्बोधन
दृहित
दृहितौ
दृहिताः
द्वितीया
दृहितम्
दृहितौ
दृहितान्
तृतीया
दृहितेन
दृहिताभ्याम्
दृहितैः
चतुर्थी
दृहिताय
दृहिताभ्याम्
दृहितेभ्यः
पञ्चमी
दृहितात् / दृहिताद्
दृहिताभ्याम्
दृहितेभ्यः
षष्ठी
दृहितस्य
दृहितयोः
दृहितानाम्
सप्तमी
दृहिते
दृहितयोः
दृहितेषु


अन्याः