दृष्ट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दृष्टः
दृष्टौ
दृष्टाः
सम्बोधन
दृष्ट
दृष्टौ
दृष्टाः
द्वितीया
दृष्टम्
दृष्टौ
दृष्टान्
तृतीया
दृष्टेन
दृष्टाभ्याम्
दृष्टैः
चतुर्थी
दृष्टाय
दृष्टाभ्याम्
दृष्टेभ्यः
पञ्चमी
दृष्टात् / दृष्टाद्
दृष्टाभ्याम्
दृष्टेभ्यः
षष्ठी
दृष्टस्य
दृष्टयोः
दृष्टानाम्
सप्तमी
दृष्टे
दृष्टयोः
दृष्टेषु
 
एक
द्वि
बहु
प्रथमा
दृष्टः
दृष्टौ
दृष्टाः
सम्बोधन
दृष्ट
दृष्टौ
दृष्टाः
द्वितीया
दृष्टम्
दृष्टौ
दृष्टान्
तृतीया
दृष्टेन
दृष्टाभ्याम्
दृष्टैः
चतुर्थी
दृष्टाय
दृष्टाभ्याम्
दृष्टेभ्यः
पञ्चमी
दृष्टात् / दृष्टाद्
दृष्टाभ्याम्
दृष्टेभ्यः
षष्ठी
दृष्टस्य
दृष्टयोः
दृष्टानाम्
सप्तमी
दृष्टे
दृष्टयोः
दृष्टेषु


अन्याः