दृम्भू शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दृम्भूः
दृम्भ्वौ
दृम्भ्वः
सम्बोधन
दृम्भूः
दृम्भ्वौ
दृम्भ्वः
द्वितीया
दृम्भूम्
दृम्भ्वौ
दृम्भून्
तृतीया
दृम्भ्वा
दृम्भूभ्याम्
दृम्भूभिः
चतुर्थी
दृम्भ्वे
दृम्भूभ्याम्
दृम्भूभ्यः
पञ्चमी
दृम्भ्वः
दृम्भूभ्याम्
दृम्भूभ्यः
षष्ठी
दृम्भ्वः
दृम्भ्वोः
दृम्भ्वाम्
सप्तमी
दृम्भ्वि
दृम्भ्वोः
दृम्भूषु
 
एक
द्वि
बहु
प्रथमा
दृम्भूः
दृम्भ्वौ
दृम्भ्वः
सम्बोधन
दृम्भूः
दृम्भ्वौ
दृम्भ्वः
द्वितीया
दृम्भूम्
दृम्भ्वौ
दृम्भून्
तृतीया
दृम्भ्वा
दृम्भूभ्याम्
दृम्भूभिः
चतुर्थी
दृम्भ्वे
दृम्भूभ्याम्
दृम्भूभ्यः
पञ्चमी
दृम्भ्वः
दृम्भूभ्याम्
दृम्भूभ्यः
षष्ठी
दृम्भ्वः
दृम्भ्वोः
दृम्भ्वाम्
सप्तमी
दृम्भ्वि
दृम्भ्वोः
दृम्भूषु