दृम्फितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दृम्फितव्यः
दृम्फितव्यौ
दृम्फितव्याः
सम्बोधन
दृम्फितव्य
दृम्फितव्यौ
दृम्फितव्याः
द्वितीया
दृम्फितव्यम्
दृम्फितव्यौ
दृम्फितव्यान्
तृतीया
दृम्फितव्येन
दृम्फितव्याभ्याम्
दृम्फितव्यैः
चतुर्थी
दृम्फितव्याय
दृम्फितव्याभ्याम्
दृम्फितव्येभ्यः
पञ्चमी
दृम्फितव्यात् / दृम्फितव्याद्
दृम्फितव्याभ्याम्
दृम्फितव्येभ्यः
षष्ठी
दृम्फितव्यस्य
दृम्फितव्ययोः
दृम्फितव्यानाम्
सप्तमी
दृम्फितव्ये
दृम्फितव्ययोः
दृम्फितव्येषु
 
एक
द्वि
बहु
प्रथमा
दृम्फितव्यः
दृम्फितव्यौ
दृम्फितव्याः
सम्बोधन
दृम्फितव्य
दृम्फितव्यौ
दृम्फितव्याः
द्वितीया
दृम्फितव्यम्
दृम्फितव्यौ
दृम्फितव्यान्
तृतीया
दृम्फितव्येन
दृम्फितव्याभ्याम्
दृम्फितव्यैः
चतुर्थी
दृम्फितव्याय
दृम्फितव्याभ्याम्
दृम्फितव्येभ्यः
पञ्चमी
दृम्फितव्यात् / दृम्फितव्याद्
दृम्फितव्याभ्याम्
दृम्फितव्येभ्यः
षष्ठी
दृम्फितव्यस्य
दृम्फितव्ययोः
दृम्फितव्यानाम्
सप्तमी
दृम्फितव्ये
दृम्फितव्ययोः
दृम्फितव्येषु


अन्याः