दृम्पितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दृम्पितव्यः
दृम्पितव्यौ
दृम्पितव्याः
सम्बोधन
दृम्पितव्य
दृम्पितव्यौ
दृम्पितव्याः
द्वितीया
दृम्पितव्यम्
दृम्पितव्यौ
दृम्पितव्यान्
तृतीया
दृम्पितव्येन
दृम्पितव्याभ्याम्
दृम्पितव्यैः
चतुर्थी
दृम्पितव्याय
दृम्पितव्याभ्याम्
दृम्पितव्येभ्यः
पञ्चमी
दृम्पितव्यात् / दृम्पितव्याद्
दृम्पितव्याभ्याम्
दृम्पितव्येभ्यः
षष्ठी
दृम्पितव्यस्य
दृम्पितव्ययोः
दृम्पितव्यानाम्
सप्तमी
दृम्पितव्ये
दृम्पितव्ययोः
दृम्पितव्येषु
 
एक
द्वि
बहु
प्रथमा
दृम्पितव्यः
दृम्पितव्यौ
दृम्पितव्याः
सम्बोधन
दृम्पितव्य
दृम्पितव्यौ
दृम्पितव्याः
द्वितीया
दृम्पितव्यम्
दृम्पितव्यौ
दृम्पितव्यान्
तृतीया
दृम्पितव्येन
दृम्पितव्याभ्याम्
दृम्पितव्यैः
चतुर्थी
दृम्पितव्याय
दृम्पितव्याभ्याम्
दृम्पितव्येभ्यः
पञ्चमी
दृम्पितव्यात् / दृम्पितव्याद्
दृम्पितव्याभ्याम्
दृम्पितव्येभ्यः
षष्ठी
दृम्पितव्यस्य
दृम्पितव्ययोः
दृम्पितव्यानाम्
सप्तमी
दृम्पितव्ये
दृम्पितव्ययोः
दृम्पितव्येषु


अन्याः