दृम्पणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दृम्पणीयः
दृम्पणीयौ
दृम्पणीयाः
सम्बोधन
दृम्पणीय
दृम्पणीयौ
दृम्पणीयाः
द्वितीया
दृम्पणीयम्
दृम्पणीयौ
दृम्पणीयान्
तृतीया
दृम्पणीयेन
दृम्पणीयाभ्याम्
दृम्पणीयैः
चतुर्थी
दृम्पणीयाय
दृम्पणीयाभ्याम्
दृम्पणीयेभ्यः
पञ्चमी
दृम्पणीयात् / दृम्पणीयाद्
दृम्पणीयाभ्याम्
दृम्पणीयेभ्यः
षष्ठी
दृम्पणीयस्य
दृम्पणीययोः
दृम्पणीयानाम्
सप्तमी
दृम्पणीये
दृम्पणीययोः
दृम्पणीयेषु
 
एक
द्वि
बहु
प्रथमा
दृम्पणीयः
दृम्पणीयौ
दृम्पणीयाः
सम्बोधन
दृम्पणीय
दृम्पणीयौ
दृम्पणीयाः
द्वितीया
दृम्पणीयम्
दृम्पणीयौ
दृम्पणीयान्
तृतीया
दृम्पणीयेन
दृम्पणीयाभ्याम्
दृम्पणीयैः
चतुर्थी
दृम्पणीयाय
दृम्पणीयाभ्याम्
दृम्पणीयेभ्यः
पञ्चमी
दृम्पणीयात् / दृम्पणीयाद्
दृम्पणीयाभ्याम्
दृम्पणीयेभ्यः
षष्ठी
दृम्पणीयस्य
दृम्पणीययोः
दृम्पणीयानाम्
सप्तमी
दृम्पणीये
दृम्पणीययोः
दृम्पणीयेषु


अन्याः