दृम्पक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दृम्पकः
दृम्पकौ
दृम्पकाः
सम्बोधन
दृम्पक
दृम्पकौ
दृम्पकाः
द्वितीया
दृम्पकम्
दृम्पकौ
दृम्पकान्
तृतीया
दृम्पकेण
दृम्पकाभ्याम्
दृम्पकैः
चतुर्थी
दृम्पकाय
दृम्पकाभ्याम्
दृम्पकेभ्यः
पञ्चमी
दृम्पकात् / दृम्पकाद्
दृम्पकाभ्याम्
दृम्पकेभ्यः
षष्ठी
दृम्पकस्य
दृम्पकयोः
दृम्पकाणाम्
सप्तमी
दृम्पके
दृम्पकयोः
दृम्पकेषु
 
एक
द्वि
बहु
प्रथमा
दृम्पकः
दृम्पकौ
दृम्पकाः
सम्बोधन
दृम्पक
दृम्पकौ
दृम्पकाः
द्वितीया
दृम्पकम्
दृम्पकौ
दृम्पकान्
तृतीया
दृम्पकेण
दृम्पकाभ्याम्
दृम्पकैः
चतुर्थी
दृम्पकाय
दृम्पकाभ्याम्
दृम्पकेभ्यः
पञ्चमी
दृम्पकात् / दृम्पकाद्
दृम्पकाभ्याम्
दृम्पकेभ्यः
षष्ठी
दृम्पकस्य
दृम्पकयोः
दृम्पकाणाम्
सप्तमी
दृम्पके
दृम्पकयोः
दृम्पकेषु


अन्याः