दृभित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दृभितः
दृभितौ
दृभिताः
सम्बोधन
दृभित
दृभितौ
दृभिताः
द्वितीया
दृभितम्
दृभितौ
दृभितान्
तृतीया
दृभितेन
दृभिताभ्याम्
दृभितैः
चतुर्थी
दृभिताय
दृभिताभ्याम्
दृभितेभ्यः
पञ्चमी
दृभितात् / दृभिताद्
दृभिताभ्याम्
दृभितेभ्यः
षष्ठी
दृभितस्य
दृभितयोः
दृभितानाम्
सप्तमी
दृभिते
दृभितयोः
दृभितेषु
 
एक
द्वि
बहु
प्रथमा
दृभितः
दृभितौ
दृभिताः
सम्बोधन
दृभित
दृभितौ
दृभिताः
द्वितीया
दृभितम्
दृभितौ
दृभितान्
तृतीया
दृभितेन
दृभिताभ्याम्
दृभितैः
चतुर्थी
दृभिताय
दृभिताभ्याम्
दृभितेभ्यः
पञ्चमी
दृभितात् / दृभिताद्
दृभिताभ्याम्
दृभितेभ्यः
षष्ठी
दृभितस्य
दृभितयोः
दृभितानाम्
सप्तमी
दृभिते
दृभितयोः
दृभितेषु


अन्याः