दृफित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दृफितः
दृफितौ
दृफिताः
सम्बोधन
दृफित
दृफितौ
दृफिताः
द्वितीया
दृफितम्
दृफितौ
दृफितान्
तृतीया
दृफितेन
दृफिताभ्याम्
दृफितैः
चतुर्थी
दृफिताय
दृफिताभ्याम्
दृफितेभ्यः
पञ्चमी
दृफितात् / दृफिताद्
दृफिताभ्याम्
दृफितेभ्यः
षष्ठी
दृफितस्य
दृफितयोः
दृफितानाम्
सप्तमी
दृफिते
दृफितयोः
दृफितेषु
 
एक
द्वि
बहु
प्रथमा
दृफितः
दृफितौ
दृफिताः
सम्बोधन
दृफित
दृफितौ
दृफिताः
द्वितीया
दृफितम्
दृफितौ
दृफितान्
तृतीया
दृफितेन
दृफिताभ्याम्
दृफितैः
चतुर्थी
दृफिताय
दृफिताभ्याम्
दृफितेभ्यः
पञ्चमी
दृफितात् / दृफिताद्
दृफिताभ्याम्
दृफितेभ्यः
षष्ठी
दृफितस्य
दृफितयोः
दृफितानाम्
सप्तमी
दृफिते
दृफितयोः
दृफितेषु


अन्याः