दृप्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दृप्तः
दृप्तौ
दृप्ताः
सम्बोधन
दृप्त
दृप्तौ
दृप्ताः
द्वितीया
दृप्तम्
दृप्तौ
दृप्तान्
तृतीया
दृप्तेन
दृप्ताभ्याम्
दृप्तैः
चतुर्थी
दृप्ताय
दृप्ताभ्याम्
दृप्तेभ्यः
पञ्चमी
दृप्तात् / दृप्ताद्
दृप्ताभ्याम्
दृप्तेभ्यः
षष्ठी
दृप्तस्य
दृप्तयोः
दृप्तानाम्
सप्तमी
दृप्ते
दृप्तयोः
दृप्तेषु
 
एक
द्वि
बहु
प्रथमा
दृप्तः
दृप्तौ
दृप्ताः
सम्बोधन
दृप्त
दृप्तौ
दृप्ताः
द्वितीया
दृप्तम्
दृप्तौ
दृप्तान्
तृतीया
दृप्तेन
दृप्ताभ्याम्
दृप्तैः
चतुर्थी
दृप्ताय
दृप्ताभ्याम्
दृप्तेभ्यः
पञ्चमी
दृप्तात् / दृप्ताद्
दृप्ताभ्याम्
दृप्तेभ्यः
षष्ठी
दृप्तस्य
दृप्तयोः
दृप्तानाम्
सप्तमी
दृप्ते
दृप्तयोः
दृप्तेषु


अन्याः