दृपित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दृपितः
दृपितौ
दृपिताः
सम्बोधन
दृपित
दृपितौ
दृपिताः
द्वितीया
दृपितम्
दृपितौ
दृपितान्
तृतीया
दृपितेन
दृपिताभ्याम्
दृपितैः
चतुर्थी
दृपिताय
दृपिताभ्याम्
दृपितेभ्यः
पञ्चमी
दृपितात् / दृपिताद्
दृपिताभ्याम्
दृपितेभ्यः
षष्ठी
दृपितस्य
दृपितयोः
दृपितानाम्
सप्तमी
दृपिते
दृपितयोः
दृपितेषु
 
एक
द्वि
बहु
प्रथमा
दृपितः
दृपितौ
दृपिताः
सम्बोधन
दृपित
दृपितौ
दृपिताः
द्वितीया
दृपितम्
दृपितौ
दृपितान्
तृतीया
दृपितेन
दृपिताभ्याम्
दृपितैः
चतुर्थी
दृपिताय
दृपिताभ्याम्
दृपितेभ्यः
पञ्चमी
दृपितात् / दृपिताद्
दृपिताभ्याम्
दृपितेभ्यः
षष्ठी
दृपितस्य
दृपितयोः
दृपितानाम्
सप्तमी
दृपिते
दृपितयोः
दृपितेषु


अन्याः