दृत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दृतः
दृतौ
दृताः
सम्बोधन
दृत
दृतौ
दृताः
द्वितीया
दृतम्
दृतौ
दृतान्
तृतीया
दृतेन
दृताभ्याम्
दृतैः
चतुर्थी
दृताय
दृताभ्याम्
दृतेभ्यः
पञ्चमी
दृतात् / दृताद्
दृताभ्याम्
दृतेभ्यः
षष्ठी
दृतस्य
दृतयोः
दृतानाम्
सप्तमी
दृते
दृतयोः
दृतेषु
 
एक
द्वि
बहु
प्रथमा
दृतः
दृतौ
दृताः
सम्बोधन
दृत
दृतौ
दृताः
द्वितीया
दृतम्
दृतौ
दृतान्
तृतीया
दृतेन
दृताभ्याम्
दृतैः
चतुर्थी
दृताय
दृताभ्याम्
दृतेभ्यः
पञ्चमी
दृतात् / दृताद्
दृताभ्याम्
दृतेभ्यः
षष्ठी
दृतस्य
दृतयोः
दृतानाम्
सप्तमी
दृते
दृतयोः
दृतेषु


अन्याः