दृंहितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दृंहितव्यः
दृंहितव्यौ
दृंहितव्याः
सम्बोधन
दृंहितव्य
दृंहितव्यौ
दृंहितव्याः
द्वितीया
दृंहितव्यम्
दृंहितव्यौ
दृंहितव्यान्
तृतीया
दृंहितव्येन
दृंहितव्याभ्याम्
दृंहितव्यैः
चतुर्थी
दृंहितव्याय
दृंहितव्याभ्याम्
दृंहितव्येभ्यः
पञ्चमी
दृंहितव्यात् / दृंहितव्याद्
दृंहितव्याभ्याम्
दृंहितव्येभ्यः
षष्ठी
दृंहितव्यस्य
दृंहितव्ययोः
दृंहितव्यानाम्
सप्तमी
दृंहितव्ये
दृंहितव्ययोः
दृंहितव्येषु
 
एक
द्वि
बहु
प्रथमा
दृंहितव्यः
दृंहितव्यौ
दृंहितव्याः
सम्बोधन
दृंहितव्य
दृंहितव्यौ
दृंहितव्याः
द्वितीया
दृंहितव्यम्
दृंहितव्यौ
दृंहितव्यान्
तृतीया
दृंहितव्येन
दृंहितव्याभ्याम्
दृंहितव्यैः
चतुर्थी
दृंहितव्याय
दृंहितव्याभ्याम्
दृंहितव्येभ्यः
पञ्चमी
दृंहितव्यात् / दृंहितव्याद्
दृंहितव्याभ्याम्
दृंहितव्येभ्यः
षष्ठी
दृंहितव्यस्य
दृंहितव्ययोः
दृंहितव्यानाम्
सप्तमी
दृंहितव्ये
दृंहितव्ययोः
दृंहितव्येषु


अन्याः