दृंहणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दृंहणीयः
दृंहणीयौ
दृंहणीयाः
सम्बोधन
दृंहणीय
दृंहणीयौ
दृंहणीयाः
द्वितीया
दृंहणीयम्
दृंहणीयौ
दृंहणीयान्
तृतीया
दृंहणीयेन
दृंहणीयाभ्याम्
दृंहणीयैः
चतुर्थी
दृंहणीयाय
दृंहणीयाभ्याम्
दृंहणीयेभ्यः
पञ्चमी
दृंहणीयात् / दृंहणीयाद्
दृंहणीयाभ्याम्
दृंहणीयेभ्यः
षष्ठी
दृंहणीयस्य
दृंहणीययोः
दृंहणीयानाम्
सप्तमी
दृंहणीये
दृंहणीययोः
दृंहणीयेषु
 
एक
द्वि
बहु
प्रथमा
दृंहणीयः
दृंहणीयौ
दृंहणीयाः
सम्बोधन
दृंहणीय
दृंहणीयौ
दृंहणीयाः
द्वितीया
दृंहणीयम्
दृंहणीयौ
दृंहणीयान्
तृतीया
दृंहणीयेन
दृंहणीयाभ्याम्
दृंहणीयैः
चतुर्थी
दृंहणीयाय
दृंहणीयाभ्याम्
दृंहणीयेभ्यः
पञ्चमी
दृंहणीयात् / दृंहणीयाद्
दृंहणीयाभ्याम्
दृंहणीयेभ्यः
षष्ठी
दृंहणीयस्य
दृंहणीययोः
दृंहणीयानाम्
सप्तमी
दृंहणीये
दृंहणीययोः
दृंहणीयेषु


अन्याः