दृंहक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दृंहकः
दृंहकौ
दृंहकाः
सम्बोधन
दृंहक
दृंहकौ
दृंहकाः
द्वितीया
दृंहकम्
दृंहकौ
दृंहकान्
तृतीया
दृंहकेण
दृंहकाभ्याम्
दृंहकैः
चतुर्थी
दृंहकाय
दृंहकाभ्याम्
दृंहकेभ्यः
पञ्चमी
दृंहकात् / दृंहकाद्
दृंहकाभ्याम्
दृंहकेभ्यः
षष्ठी
दृंहकस्य
दृंहकयोः
दृंहकाणाम्
सप्तमी
दृंहके
दृंहकयोः
दृंहकेषु
 
एक
द्वि
बहु
प्रथमा
दृंहकः
दृंहकौ
दृंहकाः
सम्बोधन
दृंहक
दृंहकौ
दृंहकाः
द्वितीया
दृंहकम्
दृंहकौ
दृंहकान्
तृतीया
दृंहकेण
दृंहकाभ्याम्
दृंहकैः
चतुर्थी
दृंहकाय
दृंहकाभ्याम्
दृंहकेभ्यः
पञ्चमी
दृंहकात् / दृंहकाद्
दृंहकाभ्याम्
दृंहकेभ्यः
षष्ठी
दृंहकस्य
दृंहकयोः
दृंहकाणाम्
सप्तमी
दृंहके
दृंहकयोः
दृंहकेषु


अन्याः