दूर्वितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दूर्वितव्यः
दूर्वितव्यौ
दूर्वितव्याः
सम्बोधन
दूर्वितव्य
दूर्वितव्यौ
दूर्वितव्याः
द्वितीया
दूर्वितव्यम्
दूर्वितव्यौ
दूर्वितव्यान्
तृतीया
दूर्वितव्येन
दूर्वितव्याभ्याम्
दूर्वितव्यैः
चतुर्थी
दूर्वितव्याय
दूर्वितव्याभ्याम्
दूर्वितव्येभ्यः
पञ्चमी
दूर्वितव्यात् / दूर्वितव्याद्
दूर्वितव्याभ्याम्
दूर्वितव्येभ्यः
षष्ठी
दूर्वितव्यस्य
दूर्वितव्ययोः
दूर्वितव्यानाम्
सप्तमी
दूर्वितव्ये
दूर्वितव्ययोः
दूर्वितव्येषु
 
एक
द्वि
बहु
प्रथमा
दूर्वितव्यः
दूर्वितव्यौ
दूर्वितव्याः
सम्बोधन
दूर्वितव्य
दूर्वितव्यौ
दूर्वितव्याः
द्वितीया
दूर्वितव्यम्
दूर्वितव्यौ
दूर्वितव्यान्
तृतीया
दूर्वितव्येन
दूर्वितव्याभ्याम्
दूर्वितव्यैः
चतुर्थी
दूर्वितव्याय
दूर्वितव्याभ्याम्
दूर्वितव्येभ्यः
पञ्चमी
दूर्वितव्यात् / दूर्वितव्याद्
दूर्वितव्याभ्याम्
दूर्वितव्येभ्यः
षष्ठी
दूर्वितव्यस्य
दूर्वितव्ययोः
दूर्वितव्यानाम्
सप्तमी
दूर्वितव्ये
दूर्वितव्ययोः
दूर्वितव्येषु


अन्याः