दूर्वक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दूर्वकः
दूर्वकौ
दूर्वकाः
सम्बोधन
दूर्वक
दूर्वकौ
दूर्वकाः
द्वितीया
दूर्वकम्
दूर्वकौ
दूर्वकान्
तृतीया
दूर्वकेण
दूर्वकाभ्याम्
दूर्वकैः
चतुर्थी
दूर्वकाय
दूर्वकाभ्याम्
दूर्वकेभ्यः
पञ्चमी
दूर्वकात् / दूर्वकाद्
दूर्वकाभ्याम्
दूर्वकेभ्यः
षष्ठी
दूर्वकस्य
दूर्वकयोः
दूर्वकाणाम्
सप्तमी
दूर्वके
दूर्वकयोः
दूर्वकेषु
 
एक
द्वि
बहु
प्रथमा
दूर्वकः
दूर्वकौ
दूर्वकाः
सम्बोधन
दूर्वक
दूर्वकौ
दूर्वकाः
द्वितीया
दूर्वकम्
दूर्वकौ
दूर्वकान्
तृतीया
दूर्वकेण
दूर्वकाभ्याम्
दूर्वकैः
चतुर्थी
दूर्वकाय
दूर्वकाभ्याम्
दूर्वकेभ्यः
पञ्चमी
दूर्वकात् / दूर्वकाद्
दूर्वकाभ्याम्
दूर्वकेभ्यः
षष्ठी
दूर्वकस्य
दूर्वकयोः
दूर्वकाणाम्
सप्तमी
दूर्वके
दूर्वकयोः
दूर्वकेषु


अन्याः