दुर्जन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दुर्जनः
दुर्जनौ
दुर्जनाः
सम्बोधन
दुर्जन
दुर्जनौ
दुर्जनाः
द्वितीया
दुर्जनम्
दुर्जनौ
दुर्जनान्
तृतीया
दुर्जनेन
दुर्जनाभ्याम्
दुर्जनैः
चतुर्थी
दुर्जनाय
दुर्जनाभ्याम्
दुर्जनेभ्यः
पञ्चमी
दुर्जनात् / दुर्जनाद्
दुर्जनाभ्याम्
दुर्जनेभ्यः
षष्ठी
दुर्जनस्य
दुर्जनयोः
दुर्जनानाम्
सप्तमी
दुर्जने
दुर्जनयोः
दुर्जनेषु
 
एक
द्वि
बहु
प्रथमा
दुर्जनः
दुर्जनौ
दुर्जनाः
सम्बोधन
दुर्जन
दुर्जनौ
दुर्जनाः
द्वितीया
दुर्जनम्
दुर्जनौ
दुर्जनान्
तृतीया
दुर्जनेन
दुर्जनाभ्याम्
दुर्जनैः
चतुर्थी
दुर्जनाय
दुर्जनाभ्याम्
दुर्जनेभ्यः
पञ्चमी
दुर्जनात् / दुर्जनाद्
दुर्जनाभ्याम्
दुर्जनेभ्यः
षष्ठी
दुर्जनस्य
दुर्जनयोः
दुर्जनानाम्
सप्तमी
दुर्जने
दुर्जनयोः
दुर्जनेषु