दुःखयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दुःखयितव्यः
दुःखयितव्यौ
दुःखयितव्याः
सम्बोधन
दुःखयितव्य
दुःखयितव्यौ
दुःखयितव्याः
द्वितीया
दुःखयितव्यम्
दुःखयितव्यौ
दुःखयितव्यान्
तृतीया
दुःखयितव्येन
दुःखयितव्याभ्याम्
दुःखयितव्यैः
चतुर्थी
दुःखयितव्याय
दुःखयितव्याभ्याम्
दुःखयितव्येभ्यः
पञ्चमी
दुःखयितव्यात् / दुःखयितव्याद्
दुःखयितव्याभ्याम्
दुःखयितव्येभ्यः
षष्ठी
दुःखयितव्यस्य
दुःखयितव्ययोः
दुःखयितव्यानाम्
सप्तमी
दुःखयितव्ये
दुःखयितव्ययोः
दुःखयितव्येषु
 
एक
द्वि
बहु
प्रथमा
दुःखयितव्यः
दुःखयितव्यौ
दुःखयितव्याः
सम्बोधन
दुःखयितव्य
दुःखयितव्यौ
दुःखयितव्याः
द्वितीया
दुःखयितव्यम्
दुःखयितव्यौ
दुःखयितव्यान्
तृतीया
दुःखयितव्येन
दुःखयितव्याभ्याम्
दुःखयितव्यैः
चतुर्थी
दुःखयितव्याय
दुःखयितव्याभ्याम्
दुःखयितव्येभ्यः
पञ्चमी
दुःखयितव्यात् / दुःखयितव्याद्
दुःखयितव्याभ्याम्
दुःखयितव्येभ्यः
षष्ठी
दुःखयितव्यस्य
दुःखयितव्ययोः
दुःखयितव्यानाम्
सप्तमी
दुःखयितव्ये
दुःखयितव्ययोः
दुःखयितव्येषु


अन्याः