दुःख शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दुःखम्
दुःखे
दुःखानि
सम्बोधन
दुःख
दुःखे
दुःखानि
द्वितीया
दुःखम्
दुःखे
दुःखानि
तृतीया
दुःखेन
दुःखाभ्याम्
दुःखैः
चतुर्थी
दुःखाय
दुःखाभ्याम्
दुःखेभ्यः
पञ्चमी
दुःखात् / दुःखाद्
दुःखाभ्याम्
दुःखेभ्यः
षष्ठी
दुःखस्य
दुःखयोः
दुःखानाम्
सप्तमी
दुःखे
दुःखयोः
दुःखेषु
 
एक
द्वि
बहु
प्रथमा
दुःखम्
दुःखे
दुःखानि
सम्बोधन
दुःख
दुःखे
दुःखानि
द्वितीया
दुःखम्
दुःखे
दुःखानि
तृतीया
दुःखेन
दुःखाभ्याम्
दुःखैः
चतुर्थी
दुःखाय
दुःखाभ्याम्
दुःखेभ्यः
पञ्चमी
दुःखात् / दुःखाद्
दुःखाभ्याम्
दुःखेभ्यः
षष्ठी
दुःखस्य
दुःखयोः
दुःखानाम्
सप्तमी
दुःखे
दुःखयोः
दुःखेषु


अन्याः