दीव्यत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दीव्यन्
दीव्यन्तौ
दीव्यन्तः
सम्बोधन
दीव्यन्
दीव्यन्तौ
दीव्यन्तः
द्वितीया
दीव्यन्तम्
दीव्यन्तौ
दीव्यतः
तृतीया
दीव्यता
दीव्यद्भ्याम्
दीव्यद्भिः
चतुर्थी
दीव्यते
दीव्यद्भ्याम्
दीव्यद्भ्यः
पञ्चमी
दीव्यतः
दीव्यद्भ्याम्
दीव्यद्भ्यः
षष्ठी
दीव्यतः
दीव्यतोः
दीव्यताम्
सप्तमी
दीव्यति
दीव्यतोः
दीव्यत्सु
 
एक
द्वि
बहु
प्रथमा
दीव्यन्
दीव्यन्तौ
दीव्यन्तः
सम्बोधन
दीव्यन्
दीव्यन्तौ
दीव्यन्तः
द्वितीया
दीव्यन्तम्
दीव्यन्तौ
दीव्यतः
तृतीया
दीव्यता
दीव्यद्भ्याम्
दीव्यद्भिः
चतुर्थी
दीव्यते
दीव्यद्भ्याम्
दीव्यद्भ्यः
पञ्चमी
दीव्यतः
दीव्यद्भ्याम्
दीव्यद्भ्यः
षष्ठी
दीव्यतः
दीव्यतोः
दीव्यताम्
सप्तमी
दीव्यति
दीव्यतोः
दीव्यत्सु


अन्याः