दीयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दीयमानः
दीयमानौ
दीयमानाः
सम्बोधन
दीयमान
दीयमानौ
दीयमानाः
द्वितीया
दीयमानम्
दीयमानौ
दीयमानान्
तृतीया
दीयमानेन
दीयमानाभ्याम्
दीयमानैः
चतुर्थी
दीयमानाय
दीयमानाभ्याम्
दीयमानेभ्यः
पञ्चमी
दीयमानात् / दीयमानाद्
दीयमानाभ्याम्
दीयमानेभ्यः
षष्ठी
दीयमानस्य
दीयमानयोः
दीयमानानाम्
सप्तमी
दीयमाने
दीयमानयोः
दीयमानेषु
 
एक
द्वि
बहु
प्रथमा
दीयमानः
दीयमानौ
दीयमानाः
सम्बोधन
दीयमान
दीयमानौ
दीयमानाः
द्वितीया
दीयमानम्
दीयमानौ
दीयमानान्
तृतीया
दीयमानेन
दीयमानाभ्याम्
दीयमानैः
चतुर्थी
दीयमानाय
दीयमानाभ्याम्
दीयमानेभ्यः
पञ्चमी
दीयमानात् / दीयमानाद्
दीयमानाभ्याम्
दीयमानेभ्यः
षष्ठी
दीयमानस्य
दीयमानयोः
दीयमानानाम्
सप्तमी
दीयमाने
दीयमानयोः
दीयमानेषु


अन्याः