दीप्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दीप्तः
दीप्तौ
दीप्ताः
सम्बोधन
दीप्त
दीप्तौ
दीप्ताः
द्वितीया
दीप्तम्
दीप्तौ
दीप्तान्
तृतीया
दीप्तेन
दीप्ताभ्याम्
दीप्तैः
चतुर्थी
दीप्ताय
दीप्ताभ्याम्
दीप्तेभ्यः
पञ्चमी
दीप्तात् / दीप्ताद्
दीप्ताभ्याम्
दीप्तेभ्यः
षष्ठी
दीप्तस्य
दीप्तयोः
दीप्तानाम्
सप्तमी
दीप्ते
दीप्तयोः
दीप्तेषु
 
एक
द्वि
बहु
प्रथमा
दीप्तः
दीप्तौ
दीप्ताः
सम्बोधन
दीप्त
दीप्तौ
दीप्ताः
द्वितीया
दीप्तम्
दीप्तौ
दीप्तान्
तृतीया
दीप्तेन
दीप्ताभ्याम्
दीप्तैः
चतुर्थी
दीप्ताय
दीप्ताभ्याम्
दीप्तेभ्यः
पञ्चमी
दीप्तात् / दीप्ताद्
दीप्ताभ्याम्
दीप्तेभ्यः
षष्ठी
दीप्तस्य
दीप्तयोः
दीप्तानाम्
सप्तमी
दीप्ते
दीप्तयोः
दीप्तेषु


अन्याः