दीपितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दीपितव्यः
दीपितव्यौ
दीपितव्याः
सम्बोधन
दीपितव्य
दीपितव्यौ
दीपितव्याः
द्वितीया
दीपितव्यम्
दीपितव्यौ
दीपितव्यान्
तृतीया
दीपितव्येन
दीपितव्याभ्याम्
दीपितव्यैः
चतुर्थी
दीपितव्याय
दीपितव्याभ्याम्
दीपितव्येभ्यः
पञ्चमी
दीपितव्यात् / दीपितव्याद्
दीपितव्याभ्याम्
दीपितव्येभ्यः
षष्ठी
दीपितव्यस्य
दीपितव्ययोः
दीपितव्यानाम्
सप्तमी
दीपितव्ये
दीपितव्ययोः
दीपितव्येषु
 
एक
द्वि
बहु
प्रथमा
दीपितव्यः
दीपितव्यौ
दीपितव्याः
सम्बोधन
दीपितव्य
दीपितव्यौ
दीपितव्याः
द्वितीया
दीपितव्यम्
दीपितव्यौ
दीपितव्यान्
तृतीया
दीपितव्येन
दीपितव्याभ्याम्
दीपितव्यैः
चतुर्थी
दीपितव्याय
दीपितव्याभ्याम्
दीपितव्येभ्यः
पञ्चमी
दीपितव्यात् / दीपितव्याद्
दीपितव्याभ्याम्
दीपितव्येभ्यः
षष्ठी
दीपितव्यस्य
दीपितव्ययोः
दीपितव्यानाम्
सप्तमी
दीपितव्ये
दीपितव्ययोः
दीपितव्येषु


अन्याः