दीप शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दीपः
दीपौ
दीपाः
सम्बोधन
दीप
दीपौ
दीपाः
द्वितीया
दीपम्
दीपौ
दीपान्
तृतीया
दीपेन
दीपाभ्याम्
दीपैः
चतुर्थी
दीपाय
दीपाभ्याम्
दीपेभ्यः
पञ्चमी
दीपात् / दीपाद्
दीपाभ्याम्
दीपेभ्यः
षष्ठी
दीपस्य
दीपयोः
दीपानाम्
सप्तमी
दीपे
दीपयोः
दीपेषु
 
एक
द्वि
बहु
प्रथमा
दीपः
दीपौ
दीपाः
सम्बोधन
दीप
दीपौ
दीपाः
द्वितीया
दीपम्
दीपौ
दीपान्
तृतीया
दीपेन
दीपाभ्याम्
दीपैः
चतुर्थी
दीपाय
दीपाभ्याम्
दीपेभ्यः
पञ्चमी
दीपात् / दीपाद्
दीपाभ्याम्
दीपेभ्यः
षष्ठी
दीपस्य
दीपयोः
दीपानाम्
सप्तमी
दीपे
दीपयोः
दीपेषु


अन्याः