दीध्यान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दीध्यानः
दीध्यानौ
दीध्यानाः
सम्बोधन
दीध्यान
दीध्यानौ
दीध्यानाः
द्वितीया
दीध्यानम्
दीध्यानौ
दीध्यानान्
तृतीया
दीध्यानेन
दीध्यानाभ्याम्
दीध्यानैः
चतुर्थी
दीध्यानाय
दीध्यानाभ्याम्
दीध्यानेभ्यः
पञ्चमी
दीध्यानात् / दीध्यानाद्
दीध्यानाभ्याम्
दीध्यानेभ्यः
षष्ठी
दीध्यानस्य
दीध्यानयोः
दीध्यानानाम्
सप्तमी
दीध्याने
दीध्यानयोः
दीध्यानेषु
 
एक
द्वि
बहु
प्रथमा
दीध्यानः
दीध्यानौ
दीध्यानाः
सम्बोधन
दीध्यान
दीध्यानौ
दीध्यानाः
द्वितीया
दीध्यानम्
दीध्यानौ
दीध्यानान्
तृतीया
दीध्यानेन
दीध्यानाभ्याम्
दीध्यानैः
चतुर्थी
दीध्यानाय
दीध्यानाभ्याम्
दीध्यानेभ्यः
पञ्चमी
दीध्यानात् / दीध्यानाद्
दीध्यानाभ्याम्
दीध्यानेभ्यः
षष्ठी
दीध्यानस्य
दीध्यानयोः
दीध्यानानाम्
सप्तमी
दीध्याने
दीध्यानयोः
दीध्यानेषु


अन्याः