दीध्यनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दीध्यनीयः
दीध्यनीयौ
दीध्यनीयाः
सम्बोधन
दीध्यनीय
दीध्यनीयौ
दीध्यनीयाः
द्वितीया
दीध्यनीयम्
दीध्यनीयौ
दीध्यनीयान्
तृतीया
दीध्यनीयेन
दीध्यनीयाभ्याम्
दीध्यनीयैः
चतुर्थी
दीध्यनीयाय
दीध्यनीयाभ्याम्
दीध्यनीयेभ्यः
पञ्चमी
दीध्यनीयात् / दीध्यनीयाद्
दीध्यनीयाभ्याम्
दीध्यनीयेभ्यः
षष्ठी
दीध्यनीयस्य
दीध्यनीययोः
दीध्यनीयानाम्
सप्तमी
दीध्यनीये
दीध्यनीययोः
दीध्यनीयेषु
 
एक
द्वि
बहु
प्रथमा
दीध्यनीयः
दीध्यनीयौ
दीध्यनीयाः
सम्बोधन
दीध्यनीय
दीध्यनीयौ
दीध्यनीयाः
द्वितीया
दीध्यनीयम्
दीध्यनीयौ
दीध्यनीयान्
तृतीया
दीध्यनीयेन
दीध्यनीयाभ्याम्
दीध्यनीयैः
चतुर्थी
दीध्यनीयाय
दीध्यनीयाभ्याम्
दीध्यनीयेभ्यः
पञ्चमी
दीध्यनीयात् / दीध्यनीयाद्
दीध्यनीयाभ्याम्
दीध्यनीयेभ्यः
षष्ठी
दीध्यनीयस्य
दीध्यनीययोः
दीध्यनीयानाम्
सप्तमी
दीध्यनीये
दीध्यनीययोः
दीध्यनीयेषु


अन्याः