दीध्यत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दीध्यत् / दीध्यद्
दीध्यतौ
दीध्यतः
सम्बोधन
दीध्यत् / दीध्यद्
दीध्यतौ
दीध्यतः
द्वितीया
दीध्यतम्
दीध्यतौ
दीध्यतः
तृतीया
दीध्यता
दीध्यद्भ्याम्
दीध्यद्भिः
चतुर्थी
दीध्यते
दीध्यद्भ्याम्
दीध्यद्भ्यः
पञ्चमी
दीध्यतः
दीध्यद्भ्याम्
दीध्यद्भ्यः
षष्ठी
दीध्यतः
दीध्यतोः
दीध्यताम्
सप्तमी
दीध्यति
दीध्यतोः
दीध्यत्सु
 
एक
द्वि
बहु
प्रथमा
दीध्यत् / दीध्यद्
दीध्यतौ
दीध्यतः
सम्बोधन
दीध्यत् / दीध्यद्
दीध्यतौ
दीध्यतः
द्वितीया
दीध्यतम्
दीध्यतौ
दीध्यतः
तृतीया
दीध्यता
दीध्यद्भ्याम्
दीध्यद्भिः
चतुर्थी
दीध्यते
दीध्यद्भ्याम्
दीध्यद्भ्यः
पञ्चमी
दीध्यतः
दीध्यद्भ्याम्
दीध्यद्भ्यः
षष्ठी
दीध्यतः
दीध्यतोः
दीध्यताम्
सप्तमी
दीध्यति
दीध्यतोः
दीध्यत्सु