दीधितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दीधितव्यः
दीधितव्यौ
दीधितव्याः
सम्बोधन
दीधितव्य
दीधितव्यौ
दीधितव्याः
द्वितीया
दीधितव्यम्
दीधितव्यौ
दीधितव्यान्
तृतीया
दीधितव्येन
दीधितव्याभ्याम्
दीधितव्यैः
चतुर्थी
दीधितव्याय
दीधितव्याभ्याम्
दीधितव्येभ्यः
पञ्चमी
दीधितव्यात् / दीधितव्याद्
दीधितव्याभ्याम्
दीधितव्येभ्यः
षष्ठी
दीधितव्यस्य
दीधितव्ययोः
दीधितव्यानाम्
सप्तमी
दीधितव्ये
दीधितव्ययोः
दीधितव्येषु
 
एक
द्वि
बहु
प्रथमा
दीधितव्यः
दीधितव्यौ
दीधितव्याः
सम्बोधन
दीधितव्य
दीधितव्यौ
दीधितव्याः
द्वितीया
दीधितव्यम्
दीधितव्यौ
दीधितव्यान्
तृतीया
दीधितव्येन
दीधितव्याभ्याम्
दीधितव्यैः
चतुर्थी
दीधितव्याय
दीधितव्याभ्याम्
दीधितव्येभ्यः
पञ्चमी
दीधितव्यात् / दीधितव्याद्
दीधितव्याभ्याम्
दीधितव्येभ्यः
षष्ठी
दीधितव्यस्य
दीधितव्ययोः
दीधितव्यानाम्
सप्तमी
दीधितव्ये
दीधितव्ययोः
दीधितव्येषु


अन्याः